WIDGEO

गुरुवार, फ़रवरी 16, 2012

॥ श्रीललितासहस्रनाम स्तोत्रम् ॥ (SHRI LALITASAHSTRNAAM SROTRAM)


॥ श्रीललितासहस्रनाम स्तोत्रम् ॥ 

(SHRI LALITASAHSTRNAAM SROTRAM)

 ॥ न्यासः ॥

अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य।  वशिन्यादिवाग्देवता ऋषयः। अनुष्टुप् छन्दः। श्रीललितापरमेश्वरी देवता। श्रीमद्वाग्भवकूटेति बीजम्। मध्यकूटेति शक्तिः। शक्तिकूटेति कीलकम् ।श्रीललितामहात्रिपुरसुन्दरी- प्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ।

      ॥ ध्यानम् ॥

सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत्

तारा नायक शेखरां स्मितमुखीमापीन वक्षोरुहाम् ।

पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं

सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥


अरुणां करुणा तरङ्गिताक्षीं धृत पाशाङ्कुश पुष्प बाणचापाम् ।

अणिमादिभि रावृतां मयूखैरहमित्येव विभावये भवानीम् ॥


ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं

हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।

सर्वालङ्कार युक्तां सतत मभयदां भक्तनम्रां भवानीं

श्रीविद्यां शान्त मूर्तिं सकल सुरनुतां सर्व सम्पत्प्रदात्रीम् ॥


सकुङ्कुम विलेपनामलिकचुम्बि कस्तूरिकां

समन्द हसितेक्षणां सशर चाप पाशाङ्कुशाम् ।

अशेषजन मोहिनीं अरुण माल्य भूषाम्बरां

जपाकुसुम भासुरां जपविधौ स्मरे दम्बिकाम् ॥


       ॥ अथ श्री ललिता सहस्रनाम स्तोत्रम् ॥

ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्- सिंहासनेश्वरी ।

चिदग्नि- कुण्ड- सम्भूता देवकार्य- समुद्यता ॥१॥

उद्यद्भानु- सहस्राभा चतुर्बाहु- समन्विता ।

रागस्वरूप- पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥२॥

मनोरूपेक्षु- कोदण्डा पञ्चतन्मात्र- सायका ।

निजारुण- प्रभापूर- मज्जद्ब्रह्माण्ड- मण्डला ॥३॥

चम्पकाशोक- पुन्नाग- सौगन्धिक- लसत्कचा ।

कुरुविन्दमणि- श्रेणी- कनत्कोटीर- मण्डिता ॥४॥

अष्टमीचन्द्र- विभ्राज- दलिकस्थल- शोभिता ।

मुखचन्द्र- कलङ्काभ- मृगनाभि- विशेषका ॥५॥

वदनस्मर- माङ्गल्य- गृहतोरण- चिल्लिका ।

वक्त्रलक्ष्मी- परीवाह- चलन्मीनाभ- लोचना ॥६॥

नवचम्पक- पुष्पाभ- नासादण्ड- विराजिता ।

ताराकान्ति- तिरस्कारि- नासाभरण- भासुरा ॥७॥

कदम्बमञ्जरी- कॢप्त- कर्णपूर- मनोहरा ।

ताटङ्क- युगली- भूत- तपनोडुप- मण्डला ॥८॥

पद्मराग- शिलादर्श- परिभावि- कपोलभूः ।

नवविद्रुम- बिम्बश्री- न्यक्कारि- रदनच्छदा ॥९॥ orदशनच्छदा

शुद्ध- विद्याङ्कुराकार- द्विजपङ्क्ति- द्वयोज्ज्वला ।

कर्पूर- वीटिकामोद- समाकर्षि- दिगन्तरा ॥१०॥

निज- सल्लाप- माधुर्य- विनिर्भर्त्सित- कच्छपी । orनिज- संलाप

मन्दस्मित- प्रभापूर- मज्जत्कामेश- मानसा ॥११॥

अनाकलित- सादृश्य- चिबुकश्री- विराजिता । orचुबुकश्री

कामेश- बद्ध- माङ्गल्य- सूत्र- शोभित- कन्धरा ॥१२॥

कनकाङ्गद- केयूर- कमनीय- भुजान्विता ।

रत्नग्रैवेय- चिन्ताक- लोल- मुक्ता- फलान्विता ॥१३॥

कामेश्वर- प्रेमरत्न- मणि- प्रतिपण- स्तनी ।

नाभ्यालवाल- रोमालि- लता- फल- कुचद्वयी ॥१४॥

लक्ष्यरोम- लताधारता- समुन्नेय- मध्यमा ।

स्तनभार- दलन्मध्य- पट्टबन्ध- वलित्रया ॥१५॥

अरुणारुण- कौसुम्भ- वस्त्र- भास्वत्- कटीतटी ।

रत्न- किङ्किणिका- रम्य- रशना- दाम- भूषिता ॥१६॥

कामेश- ज्ञात- सौभाग्य- मार्दवोरु- द्वयान्विता ।

माणिक्य- मुकुटाकार- जानुद्वय- विराजिता ॥१७॥

इन्द्रगोप- परिक्षिप्त- स्मरतूणाभ- जङ्घिका ।

गूढगुल्फा कूर्मपृष्ठ- जयिष्णु- प्रपदान्विता ॥१८॥

नख- दीधिति- संछन्न- नमज्जन- तमोगुणा ।

पदद्वय- प्रभाजाल- पराकृत- सरोरुहा ॥१९॥

सिञ्जान- मणिमञ्जीर- मण्डित- श्री- पदाम्बुजा । orशिञ्जान

मराली- मन्दगमना महालावण्य- शेवधिः ॥२०॥

सर्वारुणाऽनवद्याङ्गी सर्वाभरण- भूषिता ।

शिव- कामेश्वराङ्कस्था शिवा स्वाधीन- वल्लभा ॥२१॥

सुमेरु- मध्य- शृङ्गस्था श्रीमन्नगर- नायिका ।

चिन्तामणि- गृहान्तस्था पञ्च- ब्रह्मासन- स्थिता ॥२२॥

महापद्माटवी- संस्था कदम्बवन- वासिनी ।

सुधासागर- मध्यस्था कामाक्षी कामदायिनी ॥२३॥

देवर्षि- गण- संघात- स्तूयमानात्म- वैभवा ।

भण्डासुर- वधोद्युक्त- शक्तिसेना- समन्विता ॥२४॥

सम्पत्करी- समारूढ- सिन्धुर- व्रज- सेविता ।

अश्वारूढाधिष्ठिताश्व- कोटि- कोटिभिरावृता ॥२५॥

चक्रराज- रथारूढ- सर्वायुध- परिष्कृता ।

गेयचक्र- रथारूढ- मन्त्रिणी- परिसेविता ॥२६॥

किरिचक्र- रथारूढ- दण्डनाथा- पुरस्कृता ।

ज्वाला- मालिनिकाक्षिप्त- वह्निप्राकार- मध्यगा ॥२७॥

भण्डसैन्य- वधोद्युक्त- शक्ति- विक्रम- हर्षिता ।

नित्या- पराक्रमाटोप- निरीक्षण- समुत्सुका ॥२८॥

भण्डपुत्र- वधोद्युक्त- बाला- विक्रम- नन्दिता ।

मन्त्रिण्यम्बा- विरचित- विषङ्ग- वध- तोषिता ॥२९॥

विशुक्र- प्राणहरण- वाराही- वीर्य- नन्दिता ।

कामेश्वर- मुखालोक- कल्पित- श्रीगणेश्वरा ॥३०॥

महागणेश- निर्भिन्न- विघ्नयन्त्र- प्रहर्षिता ।

भण्डासुरेन्द्र- निर्मुक्त- शस्त्र- प्रत्यस्त्र- वर्षिणी ॥३१॥

कराङ्गुलि- नखोत्पन्न- नारायण- दशाकृतिः ।

महा- पाशुपतास्त्राग्नि- निर्दग्धासुर- सैनिका ॥३२॥

कामेश्वरास्त्र- निर्दग्ध- सभण्डासुर- शून्यका ।

ब्रह्मोपेन्द्र- महेन्द्रादि- देव- संस्तुत- वैभवा ॥३३॥

हर- नेत्राग्नि- संदग्ध- काम- सञ्जीवनौषधिः ।

श्रीमद्वाग्भव- कूटैक- स्वरूप- मुख- पङ्कजा ॥३४॥

कण्ठाधः- कटि- पर्यन्त- मध्यकूट- स्वरूपिणी ।

शक्ति- कूटैकतापन्न- कट्यधोभाग- धारिणी ॥३५॥

मूल- मन्त्रात्मिका मूलकूटत्रय- कलेबरा ।

कुलामृतैक- रसिका कुलसंकेत- पालिनी ॥३६॥

कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।

अकुला समयान्तस्था समयाचार- तत्परा ॥३७॥

मूलाधारैक- निलया ब्रह्मग्रन्थि- विभेदिनी ।

मणि- पूरान्तरुदिता विष्णुग्रन्थि- विभेदिनी ॥३८॥

आज्ञा- चक्रान्तरालस्था रुद्रग्रन्थि- विभेदिनी ।

सहस्राराम्बुजारूढा सुधा- साराभिवर्षिणी ॥३९॥

तडिल्लता- समरुचिः षट्चक्रोपरि- संस्थिता ।

महाशक्तिः कुण्डलिनी बिसतन्तु- तनीयसी ॥४०॥

भवानी भावनागम्या भवारण्य- कुठारिका ।

भद्रप्रिया भद्रमूर्तिर् भक्त- सौभाग्यदायिनी ॥४१॥

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।

शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥४२॥

शाङ्करी श्रीकरी साध्वी शरच्चन्द्र- निभानना ।

शातोदरी शान्तिमती निराधारा निरञ्जना ॥४३॥

निर्लेपा निर्मला नित्या निराकारा निराकुला ।

निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥४४॥

नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।

नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥४५॥

निष्कारणा निष्कलङ्का निरुपाधिर् निरीश्वरा ।

नीरागा रागमथनी निर्मदा मदनाशिनी ॥४६॥

निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।

निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥४७॥

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।

निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥४८॥ orनिस्संशया

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।

निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥४९॥

निस्तुला नीलचिकुरा निरपाया निरत्यया ।

दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥५०॥

दुष्टदूरा दुराचार- शमनी दोषवर्जिता ।

सर्वज्ञा सान्द्रकरुणा समानाधिक- वर्जिता ॥५१॥

सर्वशक्तिमयी सर्व- मङ्गला सद्गतिप्रदा ।

सर्वेश्वरी सर्वमयी सर्वमन्त्र- स्वरूपिणी ॥५२॥

सर्व- यन्त्रात्मिका सर्व- तन्त्ररूपा मनोन्मनी ।

माहेश्वरी महादेवी महालक्ष्मीर् मृडप्रिया ॥५३॥

महारूपा महापूज्या महापातक- नाशिनी ।

महामाया महासत्त्वा महाशक्तिर् महारतिः ॥५४॥

महाभोगा महैश्वर्या महावीर्या महाबला ।

महाबुद्धिर् महासिद्धिर् महायोगेश्वरेश्वरी ॥५५॥

महातन्त्रा महामन्त्रा महायन्त्रा महासना ।

महायाग- क्रमाराध्या महाभैरव- पूजिता ॥५६॥

महेश्वर- महाकल्प- महाताण्डव- साक्षिणी ।

महाकामेश- महिषी महात्रिपुर- सुन्दरी ॥५७॥

चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी ।

महाचतुः- षष्टिकोटि- योगिनी- गणसेविता ॥५८॥

मनुविद्या चन्द्रविद्या चन्द्रमण्डल- मध्यगा ।

चारुरूपा चारुहासा चारुचन्द्र- कलाधरा ॥५९॥

चराचर- जगन्नाथा चक्रराज- निकेतना ।

पार्वती पद्मनयना पद्मराग- समप्रभा ॥६०॥

पञ्च- प्रेतासनासीना पञ्चब्रह्म- स्वरूपिणी ।

चिन्मयी परमानन्दा विज्ञान- घनरूपिणी ॥६१॥

ध्यान- ध्यातृ- ध्येयरूपा धर्माधर्म- विवर्जिता ।

विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥६२॥

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था- विवर्जिता ।

सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥६३॥

संहारिणी रुद्ररूपा तिरोधान- करीश्वरी ।

सदाशिवाऽनुग्रहदा पञ्चकृत्य- परायणा ॥६४॥

भानुमण्डल- मध्यस्था भैरवी भगमालिनी ।

पद्मासना भगवती पद्मनाभ- सहोदरी ॥६५॥

उन्मेष- निमिषोत्पन्न- विपन्न- भुवनावली ।

सहस्र- शीर्षवदना सहस्राक्षी सहस्रपात् ॥६६॥

आब्रह्म- कीट- जननी वर्णाश्रम- विधायिनी ।

निजाज्ञारूप- निगमा पुण्यापुण्य- फलप्रदा ॥६७॥

श्रुति- सीमन्त- सिन्दूरी- कृत- पादाब्ज- धूलिका ।

सकलागम- सन्दोह- शुक्ति- सम्पुट- मौक्तिका ॥६८॥

पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।

अम्बिकाऽनादि- निधना हरिब्रह्मेन्द्र- सेविता ॥६९॥

नारायणी नादरूपा नामरूप- विवर्जिता ।

ह्रींकारी ह्रीमती हृद्या हेयोपादेय- वर्जिता ॥७०॥

राजराजार्चिता राज्ञी रम्या राजीवलोचना ।

रञ्जनी रमणी रस्या रणत्किङ्किणि- मेखला ॥७१॥

रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।

रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥७२॥

काम्या कामकलारूपा कदम्ब- कुसुम- प्रिया ।

कल्याणी जगतीकन्दा करुणा- रस- सागरा ॥७३॥

कलावती कलालापा कान्ता कादम्बरीप्रिया ।

वरदा वामनयना वारुणी- मद- विह्वला ॥७४॥

विश्वाधिका वेदवेद्या विन्ध्याचल- निवासिनी ।

विधात्री वेदजननी विष्णुमाया विलासिनी ॥७५॥

क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्र- क्षेत्रज्ञ- पालिनी ।

क्षयवृद्धि- विनिर्मुक्ता क्षेत्रपाल- समर्चिता ॥७६॥

विजया विमला वन्द्या वन्दारु- जन- वत्सला ।

वाग्वादिनी वामकेशी वह्निमण्डल- वासिनी ॥७७॥

भक्तिमत्- कल्पलतिका पशुपाश- विमोचिनी ।

संहृताशेष- पाषण्डा सदाचार- प्रवर्तिका ॥७८॥ orपाखण्डा

तापत्रयाग्नि- सन्तप्त- समाह्लादन- चन्द्रिका ।

तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥७९॥

चितिस्तत्पद- लक्ष्यार्था चिदेकरस- रूपिणी ।

स्वात्मानन्द- लवीभूत- ब्रह्माद्यानन्द- सन्ततिः ॥८०॥

परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।

मध्यमा वैखरीरूपा भक्त- मानस- हंसिका ॥८१॥

कामेश्वर- प्राणनाडी कृतज्ञा कामपूजिता ।

शृङ्गार- रस- सम्पूर्णा जया जालन्धर- स्थिता ॥८२॥

ओड्याणपीठ- निलया बिन्दु- मण्डलवासिनी ।

रहोयाग- क्रमाराध्या रहस्तर्पण- तर्पिता ॥८३॥

सद्यःप्रसादिनी विश्व- साक्षिणी साक्षिवर्जिता ।

षडङ्गदेवता- युक्ता षाड्गुण्य- परिपूरिता ॥८४॥

नित्यक्लिन्ना निरुपमा निर्वाण- सुख- दायिनी ।

नित्या- षोडशिका- रूपा श्रीकण्ठार्ध- शरीरिणी ॥८५॥

प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।

मूलप्रकृतिर् अव्यक्ता व्यक्ताव्यक्त- स्वरूपिणी ॥८६॥

व्यापिनी विविधाकारा विद्याविद्या- स्वरूपिणी ।

महाकामेश- नयन- कुमुदाह्लाद- कौमुदी ॥८७॥

भक्त- हार्द- तमोभेद- भानुमद्भानु- सन्ततिः ।

शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥८८॥

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।

अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥८९॥

चिच्छक्तिश् चेतनारूपा जडशक्तिर् जडात्मिका ।

गायत्री व्याहृतिः सन्ध्या द्विजबृन्द- निषेविता ॥९०॥

तत्त्वासना तत्त्वमयी पञ्च- कोशान्तर- स्थिता ।

निःसीम- महिमा नित्य- यौवना मदशालिनी ॥९१॥ orनिस्सीम

मदघूर्णित- रक्ताक्षी मदपाटल- गण्डभूः ।

चन्दन- द्रव- दिग्धाङ्गी चाम्पेय- कुसुम- प्रिया ॥९२॥

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।

कुलकुण्डालया कौल- मार्ग- तत्पर- सेविता ॥९३॥

कुमार- गणनाथाम्बा तुष्टिः पुष्टिर् मतिर् धृतिः ।

शान्तिः स्वस्तिमती कान्तिर् नन्दिनी विघ्ननाशिनी ॥९४॥

तेजोवती त्रिनयना लोलाक्षी- कामरूपिणी ।

मालिनी हंसिनी माता मलयाचल- वासिनी ॥९५॥

सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।

कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥९६॥

वज्रेश्वरी वामदेवी वयोऽवस्था- विवर्जिता ।

सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥९७॥

विशुद्धिचक्र- निलयाऽऽरक्तवर्णा त्रिलोचना ।

खट्वाङ्गादि- प्रहरणा वदनैक- समन्विता ॥९८॥

पायसान्नप्रिया त्वक्स्था पशुलोक- भयङ्करी ।

अमृतादि- महाशक्ति- संवृता डाकिनीश्वरी ॥९९॥

अनाहताब्ज- निलया श्यामाभा वदनद्वया ।

दंष्ट्रोज्ज्वलाऽक्ष- मालादि- धरा रुधिरसंस्थिता ॥१००॥

कालरात्र्यादि- शक्त्यौघ- वृता स्निग्धौदनप्रिया ।

महावीरेन्द्र- वरदा राकिण्यम्बा- स्वरूपिणी ॥१०१॥

मणिपूराब्ज- निलया वदनत्रय- संयुता ।

वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥१०२॥

रक्तवर्णा मांसनिष्ठा गुडान्न- प्रीत- मानसा ।

समस्तभक्त- सुखदा लाकिन्यम्बा- स्वरूपिणी ॥१०३॥

स्वाधिष्ठानाम्बुज- गता चतुर्वक्त्र- मनोहरा ।

शूलाद्यायुध- सम्पन्ना पीतवर्णाऽतिगर्विता ॥१०४॥

मेदोनिष्ठा मधुप्रीता बन्धिन्यादि- समन्विता ।

दध्यन्नासक्त- हृदया काकिनी- रूप- धारिणी ॥१०५॥

मूलाधाराम्बुजारूढा पञ्च- वक्त्राऽस्थि- संस्थिता ।

अङ्कुशादि- प्रहरणा वरदादि- निषेविता ॥१०६॥

मुद्गौदनासक्त- चित्ता साकिन्यम्बा- स्वरूपिणी ।

आज्ञा- चक्राब्ज- निलया शुक्लवर्णा षडानना ॥१०७॥

मज्जासंस्था हंसवती- मुख्य- शक्ति- समन्विता ।

हरिद्रान्नैक- रसिका हाकिनी- रूप- धारिणी ॥१०८॥

सहस्रदल- पद्मस्था सर्व- वर्णोप- शोभिता ।

सर्वायुधधरा शुक्ल- संस्थिता सर्वतोमुखी ॥१०९॥

सर्वौदन- प्रीतचित्ता याकिन्यम्बा- स्वरूपिणी ।

स्वाहा स्वधाऽमतिर् मेधा श्रुतिः स्मृतिर् अनुत्तमा ॥११०॥

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण- कीर्तना ।

पुलोमजार्चिता बन्ध- मोचनी बन्धुरालका ॥१११॥ orमोचनी

बर्बरालका

विमर्शरूपिणी विद्या वियदादि- जगत्प्रसूः ।

सर्वव्याधि- प्रशमनी सर्वमृत्यु- निवारिणी ॥११२॥

अग्रगण्याऽचिन्त्यरूपा कलिकल्मष- नाशिनी ।

कात्यायनी कालहन्त्री कमलाक्ष- निषेविता ॥११३॥

ताम्बूल- पूरित- मुखी दाडिमी- कुसुम- प्रभा ।

मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥११४॥

नित्यतृप्ता भक्तनिधिर् नियन्त्री निखिलेश्वरी ।

मैत्र्यादि- वासनालभ्या महाप्रलय- साक्षिणी ॥११५॥

परा शक्तिः परा निष्ठा प्रज्ञानघन- रूपिणी ।

माध्वीपानालसा मत्ता मातृका- वर्ण- रूपिणी ॥११६॥

महाकैलास- निलया मृणाल- मृदु- दोर्लता ।

महनीया दयामूर्तिर् महासाम्राज्य- शालिनी ॥११७॥

आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।

श्री- षोडशाक्षरी- विद्या त्रिकूटा कामकोटिका ॥११८॥

कटाक्ष- किङ्करी- भूत- कमला- कोटि- सेविता ।

शिरःस्थिता चन्द्रनिभा भालस्थेन्द्र- धनुःप्रभा ॥११९॥

हृदयस्था रविप्रख्या त्रिकोणान्तर- दीपिका ।

दाक्षायणी दैत्यहन्त्री दक्षयज्ञ- विनाशिनी ॥१२०॥

दरान्दोलित- दीर्घाक्षी दर- हासोज्ज्वलन्- मुखी ।

गुरुमूर्तिर् गुणनिधिर् गोमाता गुहजन्मभूः ॥१२१॥

देवेशी दण्डनीतिस्था दहराकाश- रूपिणी ।

प्रतिपन्मुख्य- राकान्त- तिथि- मण्डल- पूजिता ॥१२२॥

कलात्मिका कलानाथा काव्यालाप- विनोदिनी । orविमोदिनी

सचामर- रमा- वाणी- सव्य- दक्षिण- सेविता ॥१२३॥

आदिशक्तिर् अमेयाऽऽत्मा परमा पावनाकृतिः ।

अनेककोटि- ब्रह्माण्ड- जननी दिव्यविग्रहा ॥१२४॥

क्लींकारी केवला गुह्या कैवल्य- पददायिनी ।

त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस् त्रिदशेश्वरी ॥१२५॥

त्र्यक्षरी दिव्य- गन्धाढ्या सिन्दूर- तिलकाञ्चिता ।

उमा शैलेन्द्रतनया गौरी गन्धर्व- सेविता ॥१२६॥

विश्वगर्भा स्वर्णगर्भा वरदा वागधीश्वरी ।

ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥१२७॥

सर्ववेदान्त- संवेद्या सत्यानन्द- स्वरूपिणी ।

लोपामुद्रार्चिता लीला- कॢप्त- ब्रह्माण्ड- मण्डला ॥१२८॥

अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।

योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥१२९॥

इच्छाशक्ति- ज्ञानशक्ति- क्रियाशक्ति- स्वरूपिणी ।

सर्वाधारा सुप्रतिष्ठा सदसद्रूप- धारिणी ॥१३०॥

अष्टमूर्तिर् अजाजैत्री लोकयात्रा- विधायिनी । orअजाजेत्री

एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥१३१॥

अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्य- स्वरूपिणी ।

बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥१३२॥

भाषारूपा बृहत्सेना भावाभाव- विवर्जिता ।

सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥१३३॥

राज- राजेश्वरी राज्य- दायिनी राज्य- वल्लभा ।

राजत्कृपा राजपीठ- निवेशित- निजाश्रिता ॥१३४॥

राज्यलक्ष्मीः कोशनाथा चतुरङ्ग- बलेश्वरी ।

साम्राज्य- दायिनी सत्यसन्धा सागरमेखला ॥१३५॥

दीक्षिता दैत्यशमनी सर्वलोक- वशङ्करी ।

सर्वार्थदात्री सावित्री सच्चिदानन्द- रूपिणी ॥१३६॥

देश- कालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।

सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥१३७॥

सर्वोपाधि- विनिर्मुक्ता सदाशिव- पतिव्रता ।

सम्प्रदायेश्वरी साध्वी गुरुमण्डल- रूपिणी ॥१३८॥

कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।

गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥१३९॥

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति- रूपिणी ।

सनकादि- समाराध्या शिवज्ञान- प्रदायिनी ॥१४०॥

चित्कलाऽऽनन्द- कलिका प्रेमरूपा प्रियङ्करी ।

नामपारायण- प्रीता नन्दिविद्या नटेश्वरी ॥१४१॥

मिथ्या- जगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।

लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥१४२॥

भवदाव- सुधावृष्टिः पापारण्य- दवानला ।

दौर्भाग्य- तूलवातूला जराध्वान्त- रविप्रभा ॥१४३॥

भाग्याब्धि- चन्द्रिका भक्त- चित्तकेकि- घनाघना ।

रोगपर्वत- दम्भोलिर् मृत्युदारु- कुठारिका ॥१४४॥

महेश्वरी महाकाली महाग्रासा महाशना ।

अपर्णा चण्डिका चण्डमुण्डासुर- निषूदिनी ॥१४५॥

क्षराक्षरात्मिका सर्व- लोकेशी विश्वधारिणी ।

त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥१४६॥

स्वर्गापवर्गदा शुद्धा जपापुष्प- निभाकृतिः ।

ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥१४७॥

दुराराध्या दुराधर्षा पाटली- कुसुम- प्रिया ।

महती मेरुनिलया मन्दार- कुसुम- प्रिया ॥१४८॥

वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।

प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥१४९॥

मार्ताण्ड- भैरवाराध्या मन्त्रिणीन्यस्त- राज्यधूः । orमार्तण्ड

त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥१५०॥

सत्य- ज्ञानानन्द- रूपा सामरस्य- परायणा ।

कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥१५१॥

कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।

पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥१५२॥

परंज्योतिः परंधाम परमाणुः परात्परा ।

पाशहस्ता पाशहन्त्री परमन्त्र- विभेदिनी ॥१५३॥

मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानस- हंसिका ।

सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥१५४॥

ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।

प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥१५५॥

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ- रूपिणी ।

विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥१५६॥

मुकुन्दा मुक्तिनिलया मूलविग्रह- रूपिणी ।

भावज्ञा भवरोगघ्नी भवचक्र- प्रवर्तिनी ॥१५७॥

छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।

उदारकीर्तिर् उद्दामवैभवा वर्णरूपिणी ॥१५८॥

जन्ममृत्यु- जरातप्त- जनविश्रान्ति- दायिनी ।

सर्वोपनिष- दुद्- घुष्टा शान्त्यतीत- कलात्मिका ॥१५९॥

गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।

कल्पना- रहिता काष्ठाऽकान्ता कान्तार्ध- विग्रहा ॥१६०॥

कार्यकारण- निर्मुक्ता कामकेलि- तरङ्गिता ।

कनत्कनकता- टङ्का लीला- विग्रह- धारिणी ॥१६१॥

अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्र- प्रसादिनी ।

अन्तर्मुख- समाराध्या बहिर्मुख- सुदुर्लभा ॥१६२॥

त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।

निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥१६३॥ orसुधास्रुतिः

संसारपङ्क- निर्मग्न- समुद्धरण- पण्डिता ।

यज्ञप्रिया यज्ञकर्त्री यजमान- स्वरूपिणी ॥१६४॥

धर्माधारा धनाध्यक्षा धनधान्य- विवर्धिनी ।

विप्रप्रिया विप्ररूपा विश्वभ्रमण- कारिणी ॥१६५॥

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।

अयोनिर् योनिनिलया कूटस्था कुलरूपिणी ॥१६६॥

वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।

विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥१६७॥

तत्त्वाधिका तत्त्वमयी तत्त्वमर्थ- स्वरूपिणी ।

सामगानप्रिया सौम्या सदाशिव- कुटुम्बिनी ॥१६८॥ orसोम्या

सव्यापसव्य- मार्गस्था सर्वापद्विनिवारिणी ।

स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥१६९॥

चैतन्यार्घ्य- समाराध्या चैतन्य- कुसुमप्रिया ।

सदोदिता सदातुष्टा तरुणादित्य- पाटला ॥१७०॥

दक्षिणा- दक्षिणाराध्या दरस्मेर- मुखाम्बुजा ।

कौलिनी- केवलाऽनर्घ्य- कैवल्य- पददायिनी ॥१७१॥

स्तोत्रप्रिया स्तुतिमती श्रुति- संस्तुत- वैभवा ।

मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥१७२॥

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।

प्रगल्भा परमोदारा परामोदा मनोमयी ॥१७३॥

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।

पञ्चयज्ञ- प्रिया पञ्च- प्रेत- मञ्चाधिशायिनी ॥१७४॥

पञ्चमी पञ्चभूतेशी पञ्च- संख्योपचारिणी ।

शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥१७५॥

धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।

लोकातीता गुणातीता सर्वातीता शमात्मिका ॥१७६॥

बन्धूक- कुसुमप्रख्या बाला लीलाविनोदिनी ।

सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥१७७॥

सुवासिन्यर्चन- प्रीताऽऽशोभना शुद्धमानसा ।

बिन्दु- तर्पण- सन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥१७८॥

दशमुद्रा- समाराध्या त्रिपुराश्री- वशङ्करी ।

ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेय- स्वरूपिणी ॥१७९॥

योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।

अनघाऽद्भुत- चारित्रा वाञ्छितार्थ- प्रदायिनी ॥१८०॥

अभ्यासातिशय- ज्ञाता षडध्वातीत- रूपिणी ।

अव्याज- करुणा- मूर्तिर् अज्ञान- ध्वान्त- दीपिका ॥१८१॥

आबाल- गोप- विदिता सर्वानुल्लङ्घ्य- शासना ।

श्रीचक्रराज- निलया श्रीमत्- त्रिपुरसुन्दरी ॥१८२॥

श्रीशिवा शिव- शक्त्यैक्य- रूपिणी ललिताम्बिका ।

एवं श्रीललिता देव्या नाम् नां साहस्रकं जगुः ।

॥ इति श्री ब्रह्माण्ड पुराणे उत्तरखण्डे श्री हयग्रीवागस्त्यसंवादे


श्रीललिता सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें